A 468-7(1) Aikāhikacāturmāsyaprayoga

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 468/7
Title: Aikāhikacāturmāsyaprayoga
Dimensions: 25 x 10 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1622
Remarks:


Reel No. A 468-7 Inventory No.: 109036–109037

Title Aikāhikacāturmāsyaprayoga

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.0 x 10.0 cm

Folios 4

Lines per Folio 8–10

Foliation figures in the upper left-hand margin on the verso

Place of Deposit NAK

Accession No. 5/1622

Manuscript Features

On the cover-leaf(1r) is written

Aikāhikacāturmāsyaprayoga.

Atha sapaśu aikāhikacā⟨r⟩turmāsyahautraprayogaḥ |

An adrift folio is attached at the end of the manuscript.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

atha paśusamānataṃtraikāhikaiṣṭikacāturmāsyahautraprayogaḥ | tatra śāṃkhāyanasūtraṃ | paśumatsucāturmāsyedhityupakramya api vāpy ekaparvaṇyekapaśaucaiṃdrāgne parāṃ cihaṃvīṣīti || atra aihikaiṣṭi[[ka]]cāturmāsyātividhāyaiṁdrāgnapaśusamānataṃtratayā cāturmāsyāni vihitāni || aiṃdrāgnapaśupuroḍāśānaṃtaraṃ cāturmāsyahaviṣāṃ vidhānād anvāyātyadharmeṇa cāturmāsyahaviṣāṃ pracāraḥ āśvalāyanātiriktānāṃ bhavati tadāʼ nvāyātyadharmā upāṃśutvād apa-ādeśarāhityaṃ ca bhavati | (fol. 1v1–5)

End

agnir idam ity ādigṛhamedhīyavarjaṃ sūryā idaṃºº vanaspatir idaṃºº devā ājyapāºº agnirhotreṇedam ity ādiśaṃyuvākaś ca | tataḥ taṃtreṇa sarvavājinānāṃ yāgaḥ devatādeśaś ca | vedagrahaṇādipatnīsaṃyājāḥ | ājyeḍādiprāyaścittahomāṃtaṃ | tataḥ śūlodvāsanādiºº śugasiºº | yā vauṇapraghāsavadavabhṛtheṣṭiḥ saṃsthājapāṃte tīrthena niṣkramyā niyamaḥ (fol. 4v7–9)

Colophon

iti saṃkṣepeṇa hautraprayogaḥ || || (fol. 4v9–10)

Microfilm Details

Reel No. A 468/7

Date of Filming 02-01-1973

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by

Date 12-05-2009

Bibliography