A 468-7(1) Aikāhikacāturmāsyaprayoga
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 468/7
Title: Aikāhikacāturmāsyaprayoga
Dimensions: 25 x 10 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1622
Remarks:
Reel No. A 468-7 Inventory No.: 109036–109037
Title Aikāhikacāturmāsyaprayoga
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 25.0 x 10.0 cm
Folios 4
Lines per Folio 8–10
Foliation figures in the upper left-hand margin on the verso
Place of Deposit NAK
Accession No. 5/1622
Manuscript Features
On the cover-leaf(1r) is written
Aikāhikacāturmāsyaprayoga.
Atha sapaśu aikāhikacā⟨r⟩turmāsyahautraprayogaḥ |
An adrift folio is attached at the end of the manuscript.
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
atha paśusamānataṃtraikāhikaiṣṭikacāturmāsyahautraprayogaḥ | tatra śāṃkhāyanasūtraṃ | paśumatsucāturmāsyedhityupakramya api vāpy ekaparvaṇyekapaśaucaiṃdrāgne parāṃ cihaṃvīṣīti || atra aihikaiṣṭi[[ka]]cāturmāsyātividhāyaiṁdrāgnapaśusamānataṃtratayā cāturmāsyāni vihitāni || aiṃdrāgnapaśupuroḍāśānaṃtaraṃ cāturmāsyahaviṣāṃ vidhānād anvāyātyadharmeṇa cāturmāsyahaviṣāṃ pracāraḥ āśvalāyanātiriktānāṃ bhavati tadāʼ nvāyātyadharmā upāṃśutvād apa-ādeśarāhityaṃ ca bhavati | (fol. 1v1–5)
End
agnir idam ity ādigṛhamedhīyavarjaṃ sūryā idaṃºº vanaspatir idaṃºº devā ājyapāºº agnirhotreṇedam ity ādiśaṃyuvākaś ca | tataḥ taṃtreṇa sarvavājinānāṃ yāgaḥ devatādeśaś ca | vedagrahaṇādipatnīsaṃyājāḥ | ājyeḍādiprāyaścittahomāṃtaṃ | tataḥ śūlodvāsanādiºº śugasiºº | yā vauṇapraghāsavadavabhṛtheṣṭiḥ saṃsthājapāṃte tīrthena niṣkramyā niyamaḥ (fol. 4v7–9)
Colophon
iti saṃkṣepeṇa hautraprayogaḥ || || (fol. 4v9–10)
Microfilm Details
Reel No. A 468/7
Date of Filming 02-01-1973
Exposures 7
Used Copy Kathmandu
Type of Film positive
Catalogued by MŚ
Date 12-05-2009
Bibliography